A 40-8 Kubjikāmata
Manuscript culture infobox
Filmed in: A 40/8
Title: Kubjikāmata
Dimensions: 29 x 5 cm x 44 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/226
Remarks:
Reel No. A 40-8
Inventory No. 35976
Title Kubjikāmatatantra
Subject Śaktitantra
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 29 x 5 cm
Binding Hole 1, centre-left
Folios 50
Lines per Folio 5-6
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 2-226
Manuscript Features
The available folios are 13, 31, 33, 34, 40, 50, 62, 64, 68-72, 75, 86-96, 99-109, 111-114, 127, 142-148 and one unnumbered folio. There is a folio of some tantric ritual text in the beginning.
Excerpts
Beginning
yo ’nyavarṇṇāko atra pīṭho bhaviṣyati |
tasyāpadakarī nityaṃ bhaviṣyasi kulāmbike |
evaṃ tiṣṭha mamānande jagānandakarī ciram |
bhaviṣyaty apurāvasthaṃm amoghājñāprabhāvataḥ |
evam uktvā gatā śīghraṃ devikoṭaṃ kṛtaṃ kṣaṇāt |
ālokanena mahatā⟪d a⟫[a]ṭṭahāso ’ṭṭahāsataḥ |
kaulagiryāṃ tathojjonī prayāgavaraṇādikam |
virajekāmbrakādyaṃ ca anyac cānyaṃ carācaram |
yatra yatra gatā devī yatra yatrāvalokate |
tatra saṃdohatīrthathi(!) upakṣetrā hy anekadhā |
kṛtaṃ tu bhārate varṣe ātmakīrtikujāṃbikā |
tena kaumārikākhaṇḍaṃ saṃjātaṃ puṇyapāvanam |
pūrvasantānadevena yad uktaṃ bhāratāṃbuja |
tadāvasāne kubjiti ubhābhyāṃ melakaṃ tv iha |
tat kṛtaṃ sakalaṃ devyā ājñānandāvabodhakam |
āgatā tu punaḥ tatra pūrvarūpānuyāyinī |
devo ‘pi pūrvasantānaṃ siṣyaṃ suravarārcit⟪aṃ⟫[[e]] |
śrīmadodrumaheśāno kṛtvā dā[[jñāṃ]] punar dadet |
vraja tvaṃ bhārate varṣe ⟪dito⟫[[ita]] pra⟨⟨bhiti⟩⟩[[bhṛrty a]]nugrahaṃ |
upapīṭhapure sthātu kuru ⟪|⟫ sṛrṣṭi hy anekadhā |
evam uktvā punas tatra trikū(ṭaśi)kharāṃtagaṃ |
adṛṣṭavigraheśāno aṃtarddhānaṃ ca bhū(!) kṣaṇān(!) || ❁ ||
iti kulālikāmnāye śrīkubjikāmate ājñnāparyāye kaumāryādhikāro nāma dvitīyaḥ paṭalaḥ || ❁ || (fol. 13r1–v1)
End
lasunaṃ nāsikāvasthāṃ tvaca hi - - - - - - |
- - - - - - - - palāṃḍa(!) ca viseṣataḥ |
paryuṣitācchālitahy(!) agaruṃ pippalyo kṛṣṇataṇḍulāḥ |
kṛṣṇacchāgo mahānetrī palala(!) meṣātmakaṃ smṛtam ||
sama - - vadānāṃ ca riti(!) pūjā prakīrtitā |
siddhadravyaṃ samākhyātaṃ prasastaṃ yoginīkule |
nānena rahitā siddhi bhuktimuktir na vidyate |
nirācārapadaṃ hy etat tenedaṃ paramaṃ smṛtaṃm(!) iti || (fol. 147v2–148r2)
Colophon
iti kulālikāmnāye śrīkubjikāmate samastajñānāvabodhano nāma paṃcaviṃśatimaḥ paṭalaḥ || ❁ || ❁ || ❁ || ❁ || ❁ ❁ || oṃ nama sivāya || ❁ || ○ || ○ || ❁ || ○ || ❁ || ○ || ❁ || ○ || (fol. 148r2–3)
Microfilm Details
Reel No. A 40/8
Date of Filming 25-09-70
Exposures 53
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 10-08-2004