A 40-8 Kubjikāmata

Template:NR

Manuscript culture infobox

Filmed in: A 40/8
Title: Kubjikāmata
Dimensions: 29 x 5 cm x 44 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/226
Remarks:


Reel No. A 40-8

Inventory No. 35976

Title Kubjikāmatatantra

Subject Śaktitantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29 x 5 cm

Binding Hole 1, centre-left

Folios 50

Lines per Folio 5-6

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 2-226

Manuscript Features

The available folios are 13, 31, 33, 34, 40, 50, 62, 64, 68-72, 75, 86-96, 99-109, 111-114, 127, 142-148 and one unnumbered folio. There is a folio of some tantric ritual text in the beginning.

Excerpts

Beginning

yo ’nyavarṇṇāko atra pīṭho bhaviṣyati |

tasyāpadakarī nityaṃ bhaviṣyasi kulāmbike |

evaṃ tiṣṭha mamānande jagānandakarī ciram |

bhaviṣyaty apurāvasthaṃm amoghājñāprabhāvataḥ |

evam uktvā gatā śīghraṃ devikoṭaṃ kṛtaṃ kṣaṇāt |

ālokanena mahatā⟪d a⟫[a]ṭṭahāso ’ṭṭahāsataḥ |

kaulagiryāṃ tathojjonī prayāgavaraṇādikam |

virajekāmbrakādyaṃ ca anyac cānyaṃ carācaram |

yatra yatra gatā devī yatra yatrāvalokate |

tatra saṃdohatīrthathi(!) upakṣetrā hy anekadhā |

kṛtaṃ tu bhārate varṣe ātmakīrtikujāṃbikā |

tena kaumārikākhaṇḍaṃ saṃjātaṃ puṇyapāvanam |

pūrvasantānadevena yad uktaṃ bhāratāṃbuja |

tadāvasāne kubjiti ubhābhyāṃ melakaṃ tv iha |

tat kṛtaṃ sakalaṃ devyā ājñānandāvabodhakam |

āgatā tu punaḥ tatra pūrvarūpānuyāyinī |

devo ‘pi pūrvasantānaṃ siṣyaṃ suravarārcit⟪aṃ⟫[[e]] |

śrīmadodrumaheśāno kṛtvā dā[[jñāṃ]] punar dadet |

vraja tvaṃ bhārate varṣe ⟪dito⟫[[ita]] pra⟨⟨bhiti⟩⟩[[bhṛrty a]]nugrahaṃ |

upapīṭhapure sthātu kuru ⟪|⟫ sṛrṣṭi hy anekadhā |

evam uktvā punas tatra trikū(ṭaśi)kharāṃtagaṃ |

adṛṣṭavigraheśāno aṃtarddhānaṃ ca bhū(!) kṣaṇān(!) || ❁ ||

iti kulālikāmnāye śrīkubjikāmate ājñnāparyāye kaumāryādhikāro nāma dvitīyaḥ paṭalaḥ || ❁ || (fol. 13r1–v1)

End

lasunaṃ nāsikāvasthāṃ tvaca hi - - - - - - |

- - - - - - - - palāṃḍa(!) ca viseṣataḥ |

paryuṣitācchālitahy(!) agaruṃ pippalyo kṛṣṇataṇḍulāḥ |

kṛṣṇacchāgo mahānetrī palala(!) meṣātmakaṃ smṛtam ||

sama - - vadānāṃ ca riti(!) pūjā prakīrtitā |

siddhadravyaṃ samākhyātaṃ prasastaṃ yoginīkule |

nānena rahitā siddhi bhuktimuktir na vidyate |

nirācārapadaṃ hy etat tenedaṃ paramaṃ smṛtaṃm(!) iti || (fol. 147v2–148r2)

Colophon

iti kulālikāmnāye śrīkubjikāmate samastajñānāvabodhano nāma paṃcaviṃśatimaḥ paṭalaḥ || ❁ || ❁ || ❁ || ❁ || ❁ ❁ || oṃ nama sivāya || ❁ || ○ || ○ || ❁ || ○ || ❁ || ○ || ❁ || ○ || (fol. 148r2–3)

Microfilm Details

Reel No. A 40/8

Date of Filming 25-09-70

Exposures 53

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 10-08-2004